अभी दान करें

नेविगेशन पर जाएँ खोज पर जाएँ

विकिपीडियासंस्थापकस्य जिम्मि वेल्सस्य

अन्तर्जाले विकिपीडियाजालक्षेत्रं ५ स्थाने विद्यते । प्रतिमासं ४२ कोट्यधिकाः जनाः १०० कोट्यधिकानां लेखानां पठनेन इतः उपकृताः भवन्ति ।

वाणिज्यम् उत्तमम् । विज्ञापनं न दोषाय । किन्तु अत्र तत् न अन्वेति । न अस्यां विकिपीडियायोजनायाम् ।

विकिपीडिया अस्ति किञ्चित् विशिष्टा । इयं विद्यते ग्रन्थालयसदृशी सार्वजनिकोद्यानवत् वा । इयमस्ति मानसदेवालयसदृशी । नूतनचिन्तनाय पठनाय अन्यैः सह ज्ञानविनिमयाय च अत्र वयं सर्वे सम्मिलेम । विकिपीडियायाः संस्थापनावसरे विज्ञापकफलकैः इमां लाभमूलसंस्थारूपेण विधातुम् अहम् अशक्ष्यम् । किन्तु मया विशिष्टं किञ्चित् कर्तव्यम् इति चिन्तितम् । बहूनां वर्षाणां महता परिश्रमेण अस्माभिः अत्र सारल्यं सुव्यवस्था च रक्षिता अस्ति । वयम् अस्माकं लक्ष्यम् अनुसरेम अवशिष्टं परित्यजेम च ।

अस्य वाचकः सर्वः अपि ५ डालर्परिमितं धनं यदि प्रयच्छेत्, तर्हि वर्षे दिनमेकं धनसङ्ग्रहः क्रियते चेत् पर्याप्तं भवेत् । किन्तु तथा सर्वः न यच्छति इत्येतत् सत्यम् । तत्तु समीचीनमेव । प्रतिवर्षं केचन एव दानोत्सुकाः भवन्ति । वर्षेऽस्मिन् $५ $१० $१००० ततोप्यधिकं धनराशिं वा विकिपीडियायाः परिपोषणाय यच्छन्तु इति सम्प्रार्थ्यते ।

धन्यवादः

जिम्मि वेल्स्
विकिपीडियासंस्थापकः


भवद्भिः दत्तं धनं कुत्र गच्छति

तन्त्रज्ञानम्: केन्द्रीकृतसम्पद्वितरणयन्त्राणि, आवर्तनव्याप्तिः, निर्वहणं, प्रवर्धनम् । अन्तर्जालजगति विकिपीडिया #५ स्थाने विद्यते । किन्तु अस्य निर्वहणं तु अन्येषाम् अग्रेसरान्तर्जालानां निर्वहणव्ययस्य अंशमात्रेण क्रियते ।

जनाः: अन्येषु अग्रेसरेषु १० अन्तर्जालेषु सहस्रशः उद्योगिनः वर्तन्ते । अत्र तु उपशतं जनाः वर्तन्ते । अतः भवद्भिः क्रियमाणं धनसाहाय्यम् अत्युत्कृष्टकर्मणे विनियुज्यते न तु लाभप्राप्त्यै ।

Back

Almost done: Please, make it $Y monthly.

Monthly support is the best way to ensure that Wikipedia keeps thriving.


"https://donate.wikimedia.org/wiki/Special:LandingPage" इत्यस्माद् प्रतिप्राप्तम्