Template:Appeal/default/sa: Difference between revisions

From Donate
Jump to navigation Jump to search
Content deleted Content added
Jsoby (talk | contribs)
mNo edit summary
removing Google & Yahoo line
Line 1: Line 1:
<!--

!! NOTE TO TRANSLATORS !!

This letter is a new translation request, but re-uses large parts of the first Jimmy Letter ("Jimmy Letter 001"), but in different order. If the first Jimmy Letter has been translated into your language, you can probably re-use much of it for this translation. Sorry about the confusion! :-)

To see the translation of the first letter for your language, click "view" in the box for "Original source text" above, and there will be a link to it at the top.

-->
गूगल्जालव्यवस्थायां केन्द्रीकृतसम्पद्वितरणयन्त्राणि(Servers) उपदशलक्षं सन्ति । याहूजाले १३,००० कार्यकर्तारः विद्यन्ते । अस्मत्समीपे विद्यन्ते ४०० केन्द्रीकृतसम्पद्वितरणयन्त्राणि ९३ कार्यकर्तारश्च ।<br/>

अन्तर्जाले विकिपीडियाजालक्षेत्रं ५ स्थाने विद्यते । प्रतिमासं ४२ कोट्यधिकाः जनाः १०० कोट्यधिकानां लेखानां पठनेन इतः उपकृताः भवन्ति ।<br/>
अन्तर्जाले विकिपीडियाजालक्षेत्रं ५ स्थाने विद्यते । प्रतिमासं ४२ कोट्यधिकाः जनाः १०० कोट्यधिकानां लेखानां पठनेन इतः उपकृताः भवन्ति ।<br/>



Revision as of 12:47, 5 November 2013

अन्तर्जाले विकिपीडियाजालक्षेत्रं ५ स्थाने विद्यते । प्रतिमासं ४२ कोट्यधिकाः जनाः १०० कोट्यधिकानां लेखानां पठनेन इतः उपकृताः भवन्ति ।

वाणिज्यम् उत्तमम् । विज्ञापनं न दोषाय । किन्तु अत्र तत् न अन्वेति । न अस्यां विकिपीडियायोजनायाम् ।

विकिपीडिया अस्ति किञ्चित् विशिष्टा । इयं विद्यते ग्रन्थालयसदृशी सार्वजनिकोद्यानवत् वा । इयमस्ति मानसदेवालयसदृशी । नूतनचिन्तनाय पठनाय अन्यैः सह ज्ञानविनिमयाय च अत्र वयं सर्वे सम्मिलेम । विकिपीडियायाः संस्थापनावसरे विज्ञापकफलकैः इमां लाभमूलसंस्थारूपेण विधातुम् अहम् अशक्ष्यम् । किन्तु मया विशिष्टं किञ्चित् कर्तव्यम् इति चिन्तितम् । बहूनां वर्षाणां महता परिश्रमेण अस्माभिः अत्र सारल्यं सुव्यवस्था च रक्षिता अस्ति । वयम् अस्माकं लक्ष्यम् अनुसरेम अवशिष्टं परित्यजेम च ।

अस्य वाचकः सर्वः अपि ५ डालर्परिमितं धनं यदि प्रयच्छेत्, तर्हि वर्षे दिनमेकं धनसङ्ग्रहः क्रियते चेत् पर्याप्तं भवेत् । किन्तु तथा सर्वः न यच्छति इत्येतत् सत्यम् । तत्तु समीचीनमेव । प्रतिवर्षं केचन एव दानोत्सुकाः भवन्ति । वर्षेऽस्मिन् $५ $१० $१००० ततोप्यधिकं धनराशिं वा विकिपीडियायाः परिपोषणाय यच्छन्तु इति सम्प्रार्थ्यते ।

धन्यवादः

जिम्मि वेल्स्
विकिपीडियासंस्थापकः